...

1 views

महान् भारत


महानु भारत (संस्कृत कविता,विजु.एस,केरल)


मम भूमिः शुद्धा दयालुः च अस्ति


अस्मिन् अस्माकं देशः प्रथमस्थाने अस्ति


प्राकृत9ि शीतलजलानि च


पूरिताः लघुनद्यः भारतीयभूमिस्य महत् गौरवम् अस्ति ।


शुद्धिभूमिः सदा गौरवपूर्णा च


अद्भुतं दर्शनं च बहिःस्थानां कृते सर्वदा


अस्माकं पवित्रं भारतं सर्वदा आकर्षकं वर्तते







भारतं शुद्धा उज्ज्वलभूमिः


भगतसिंह, सुभाषचन्द्र बोस,


अहिंसक गान्धी देशभक्त नेहरू वीर वनिता


जनयामास इन्दिराम् अद्भुतां पुण्यभूमिम्।भारतम्








मम भारतं पवित्रभूमिः सुन्दरी गौरवपूर्णा च अस्ति


जो विवेकानन्द, दयानन्द सरस्वती, मीराबाई


आवाहयति च पुण्यं कबीरजन्मम्।


रानी लक्ष्मी बाई अत्र न्यायार्थं युद्धं कृतवती

राजा पझास्सी शिष्टतायै खड्गं गृहीतवान् ।






मम भारतं बुद्धजैनमहावीरस्य पुण्यभूमिः,


यः बलवान् शक्तिशालिनः शुद्धतमः धार्मिकः |


सन्देशाः आह्वयन्ति।विवेकपूर्वकम्


भारतं सुन्दरं आकर्षकं च विविधम्


भाषासम्पन्नः भूमिः, अद्भुतः देशः








मम भारतं सुन्दरं, स्वर्णमयं स्वर्गम् अस्ति


यत्र हिन्दुः, मुस्लिमाः, ईसाई च, अनेकाः जातिः,

विभिन्नाः भाषाः जनाः च एकतायाः प्रेम्णा च एकीकृताः भवन्ति

सह आगच्छन्तु। ते आनन्देन स्नेहेन च एकीकृताः भवन्ति


अस्ति! अस्माकं भारतम् अमरः, गान्धिनः देशः सदा









देशभक्ति, निष्ठा, परस्पर प्रेम एवं सहायता


अनन्तपवित्रसुन्दरभारतस्य रक्षकः कदाचन |


मेटालिपिषु लिखिता सुवर्णकथा भवितुं


स्यात्‌। देवत्वेन तस्य सम्मानं कुरुत, मा विस्मरतु







संक्षेपः

इदं काव्यं बीजुशीरपाणीना लिखितम् अस्ति।
अस्माकं महान् भारतस्य विषये अतीव उत्तमतया वर्णितं वीरपुत्रान् भगतसिंहं सुभाषचन्द्रबोसं च जनयति। अहिंसक महात्मा जी, देशभक्त जवाहरलाल नेहरू एवं वीर वनिता इंदिरा गांधी। कवयित्री, मीरा बाई, राजा पझास्सी महाभारते उत्तम जन्म प्राप्त हुआ। भारतं सौन्दर्यस्य, पवित्रनद्यः पराक्रमी पर्वतस्य, देवी समुद्रस्य, गायनपक्षिणां च भूमिः अस्ति।हिन्दुः, मुसलमाना:, ईसाई च पवित्रभूमिं एकता, प्रेम, स्नेहेन च निवसन्ति।
अत एव अस्माभिः स्वदेशस्य आदरः करणीयः। अस्माभिः महान् भारतस्य रक्षणं कर्तव्यम्।


त्रकवि बीजु। एस ,केरल,
















© BIJU.S